-->

Ads 720 x 90

Translate

विनियोग

अस्य श्री बटुक भैरवमाष्टशतका आपदुद्धारण स्तोत्रन्त्रस्य वृहदारण्यक ऋषि | श्री बटुक भैरवो देवता | अनुष्टुपछन्द:ह्रीं बीजम् बटुकायैती शक्ति:| प्रणव कीलकम् अभीष्ट सिद्धयर्थ पाठे जपे विनियोग:

करन्यास

ह्रां वां अंगुष्ठाभ्यां नम:| ह्रीं वीं तर्जनीभ्यां स्वाहा | ह्रूं वूं मध्यमाभ्यां वषट्| ह्र वं अनामिकाभ्यां हम् | ह्रों वों कनिष्ठिकाभ्यां वोषट् | ह्र: व: करतलकरपृष्ठाभ्यां फट् इति करन्यास:

षडंगन्यास

ह्रां वां हृदयाम नम: | ह्रीं वीं शिरसे स्वाहा | ह्रूं वूं शिखायै बषट् | ह्रौं  वैं कवचाय हुम् | ह्रों वों नेत्रत्रयाय वौषट| ह्र:व:अस्त्राय फट् इति षडंगन्यास:

नैवेघ समर्पण 

ऐहये हिदेवी पुत्र बटुकनाथ कपिल जटाभार भारस्वर त्रिनेत्र ज्वालामुख सर्वविघ्नान्नाशायम्, सर्वोचार सहिता बिल गृण्ह गृण्ह स्वाहा

ध्यान 

शांत पद् मासनस्थं शशिमुकुटधरे चेत्रतांगे त्रिनेत्रं

शूल खड्ग च वज्रं  परशुमुसलं दक्षिणांगे वहन्तम 

नागं पाशं च घंटां नलिनकरयुतं सांकुशं वामभागे

नागालंकारयुक्त स्फटिकमणि निभ नौमितत्वं शिवाख्यं  

 

 

 

उक्त प्रकार ध्यानकरने के बाद श्रीबटुक-भैरव का मानसिक पूजन करे-

 

केवल 1 बार करे

 

ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।

ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।

ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये घ्रापयामि नमः।

ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये निवेदयामि नमः।

ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।

।। अथ स्तोत्रम् ।।

ऊपर विनियोग करन्यास, षडंगन्यास, नैवेघ, समर्पण ध्यान केवल 1 बार शुरू में ही करे

केवल यहाँ से 51 बार पाठ करे


ॐ भैरवो भूत-नाथश्चभूतात्मा  भूत-भावना ।

क्षेत्रदः क्षेत्र-पालश्च क्षेत्रज्ञः क्षत्रियो  विराट्॥ १ ॥

श्मशान-वासी मांसाशी, खर्पराशी स्मरान्त-कम ।

रक्तपः पानपः सिद्धः, सिद्धिदः सिद्धि-सेवितः॥ २ ॥

कंकालः कालशमनः, कला-काष्ठा-तनुः कविः।

त्रि-नेत्री बहु-नेत्रश्च, तथा पिंगल-लोचनम ॥ ३ ॥

शूल-पाणिः खड्ग-पाणिः, कंकाली धूम्र-लोचनः।

अण भीरु र्भैरवी-नाथो, भूतपो योगिनी पतिः॥ ४ ॥

धनदा धनहारी च, धनवान् प्रति मानवान ।

नागहारो नागपाशो, व्योमकेशः कपाल-भृत्॥ ५ ॥

कालः कपालमाली च कमनीयः कलानिधिः।

त्रि-लोचनो ज्वलन्नेत्रस्त्रि-शिखा च त्रि-लोकप: ॥ ६ ॥

त्रिनेत्र तनयो डिम्भः शान्तः शान्त-जन-प्रिय:।

बटुको बहुवेषश्च, खट्वांग-वर धारकः॥ ७ ॥

भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः।

धूर्तो दिगम्बरः शूरो हरिणः पाण्डु लोचनः॥ ८ ॥

प्रशान्तः शान्तिदः सिद्ध: शंकर: प्रिय-बान्धवः।

अष्टमूर्ति र्निधीशश्च, ज्ञान- चक्षु: स्तपोमयः॥ ९ ॥

अष्टाधारः षडाधारः, सर्प-युक्तः शिखी-सखः।

भूधरो  भूधराधीशो, भूपतिर्भूधरात्मजः॥१० ॥

कंकालधारी मुण्डी च नाग- यज्ञोपवीतिक: ।

जृम्भणो मोहनः स्तम्भो ,मारणः क्षोभणस्तथा ॥ ११ ॥

शुद्द नीलाञ्जनं दैत्यो दैत्यहा मुण्डभूषित: 

बलिभुग् बलिभंग, वैधवीर नाथी पराक्रम: ॥ १२ ॥

सर्वापत्तारनी दुर्गा, दुष्ट- भूत-निवेदित: ।

कामी कलानिधिः कान्तः, कामिनीवश कृद्वशी ॥१३॥

सर्वसिद्धिप्रदो वैद्यो, प्रभूर्विष्णुरितीवहि ।

अष्टोत्तर शतं नाम्नां, भैरवस्य महात्मनः ॥ १४ ॥

मयाते कथितं देवी रहस्य सार्वकामिकम

य इदं पठत स्तोत्रं नामाष्टशतमुत्त मम || १५||

                                              


Related Posts

There is no other posts in this category.

Post a Comment

Subscribe Our Newsletter